·······································

География сообществ тхериев и обращение текстов Палийского канона в Южной Азии в свете переосмысления роли вибхадджавадинов

 

Приложение

Manorathapūraṇī, Ekakanipāta-aṭṭhakathā X (Ee I.91.22–93.25)

imassa pañca-vidhassa antaradhānassa pariyatti-antaradhānam eva mūlaṃ. pariyattiyā hi antarahitāya paṭipatti antaradhāyati, pariyattiyā ṭhitāya tiṭṭhati. ten’ eva imasmiṃ dīpe caṇḍālatissa-mahābhaye sakko devarājā mahā-uḷumpaṃ māpetvā bhikkhūnaṃ ārocāpesi: mahantaṃ bhayaṃ bhavissati, na sammā devo vassissati, bhikkhū paccayehi kilamantā pariyattiṃ sandhāretuṃ na sakkhissanti. paratīraṃ gantvā ayyehi jīvitaṃ rakkhituṃ vaṭṭati, imaṃ mahā-uḷumpaṃ āruyha gacchatha bhante. yesaṃ ettha nisajjana-ṭṭhānaṃ na ppahoti, te kaṭṭha-kaṇḍe pi uraṃ ṭhapetvā gacchantu, sabbesam bhayaṃ na bhavissatī ti.

tadā samudda-tīraṃ patvā saṭṭhi bhikkhū katikaṃ katvā, amhākaṃ ettha gamana-kiccaṃ n’ atthi, mayaṃ idh’ eva hutvā tepiṭakaṃ rakkhissāmā ti. tato nivattitvā dakkhiṇa-malaya-janapadaṃ gantvā kanda-mūla-paṇṇehi jīvikaṃ kappentā vasiṃsu. kāye vahante nisīditvā sajjhāyaṃ karonti, avahante vālikaṃ ussāpetvā parivāretvā sīsāni eka-ṭṭhāne katvā pariyattiṃ sammasanti. iminā niyāmena dvādasa saṃvaccharāni sāṭṭhakathaṃ tepiṭakaṃ paripuṇṇaṃ katvā dhārayiṃsu.

bhaye vūpasante satta-satā bhikkhū attano gata-ṭṭhāne sāṭṭhakathe tepiṭake ekakkharam pi eka-vyañjanam pi anāsetvā, imam eva dīpam āgamma kallagāma-janapade maṇḍalārāma-vihāraṃ pavisiṃsu. therānaṃ āgata-pavattiṃ sutvā imasmiṃ dīpe ohīnā saṭṭhi bhikkhū, there passissāmā ti gantvā, therehi saddhiṃ tepiṭakaṃ sodhentā ekakkharam pi eka-vyañjanam pi asamentaṃ nāma na passiṃsu.

tasmiṃ ṭhāne therānaṃ ayaṃ kathā udapādi: pariyatti nu kho sāsanassa mūlaṃ udāhu paṭipattī ti. paṃsukūlika-ttherā paṭipatti mūlan ti āhaṃsu, dhamma-kathikā pariyattī ti. atha ne therā, tumhākaṃ dvinnam pi janānaṃ vacana-matten’ eva na karoma, jina-bhāsitaṃ suttaṃ āharathā ti āhaṃsu. suttaṃ āharituṃ na bhāro ti, ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā ti; paṭipatti-mūlakaṃ mahārāja satthu-sāsanaṃ paṭipatti-sārakaṃ, paṭipattiyaṃ dharantaṃ (35) tiṭṭhatī ti suttaṃ āhariṃsu.

imaṃ suttaṃ sutvā dhamma-kathikā attano vāda-ṭhapanatthāya imaṃ suttaṃ āhariṃsu: yāva tiṭṭhanti suttantā, vinayo yāva dippati; tāva dakkhinti ālokaṃ, suriye abbhuṭṭhite yathā. suttantesu asantesu, pammuṭṭhe vinayamhi ca; tamo bhavissati loke, suriye atthaṅgate yathā. suttante rakkhite sante, paṭipatti hoti rakkhitā. paṭipattiyaṃ ṭhito dhīro, yoga-kkhemā na dhaṃsatī ti.

imasmiṃ sutte āhaṭe paṃsukūlika-ttherā tuṇhī ahesuṃ, dhamma-kathika-therānaṃ yeva vacanaṃ purato ahosi. yathā hi gava-satassa vā gava-sahassassa vā antare paveṇi-pālikāya dhenuyā asati so vaṃso sā paveṇi na ghaṭīyati, evam eva āraddha-vipassakānaṃ bhikkhūnaṃ sate pi sahasse pi saṃvijjamāne pariyattiyā asati ariya-magga-paṭivedho nāma na hoti. yathā ca nidhi-kumbhiyā jānanatthāya pāsāṇa-piṭṭhe akkharesu upanibaddhesu (36) yāva akkharā dharanti, tāva nidhi-kumbhi naṭṭhā nāma na hoti, evam eva pariyattiyā dharamānāya sāsanaṃ antarahitaṃ nāma na hotī ti.

————————————————————————————

(35) Mil 133 (Ee) reads paṭipattiyā anantarahitāya instead of paṭipattiyaṃ dharantaṃ.

(36) Emended Ee: upanibandhesu (Be: ṭhapitesu)

————————————————————————————

Pages: 1 2 3

Web Analytics